jueves, 14 de agosto de 2008

Shivopasana Mantrah

Nidhana Pataye Namaha, Nidhana Patántikaya Namaha

Urdhvaya Namaha, Urdhvalingaya Namaha

Hirayanyaya Namaha, Hiranyalingaya Namaha

Suvarnaya Namaha, Suvarnalingaya Namaha

Divyaya Namaha, Divyalingaya Namaha

Bhavaya Namaha, Bhavalingaya Namaha

Sharvaya Namaha, Sharvalingaya Namaha

Shivaya Namaha, Shivalingaya Namaha

Jvalaya Namaha, Jvalalingaya Namaha

Atmaaya Namaha, Atmalingaya Namaha

Paramaya Namaha, Paramalingaya Namaha

Etat Somasya Suryasya Sarvalingaggu Sthapayati, Pani Mantram Pavitram
Sadyojatam Prapadyami Sadyojata ya Vai Namo Namaha
Bhave Bhave Nati Bhave’BhavasvaMam, Bhavodbhavaya Namaha
Vamadevaya NamoO Jyestaya Namas’Shreshthaya Namo, Rudraya Namah
Kalaya Namah, Kalavikaranaya Namo Balavikaranaya Namo, Balaya Namo Balapramatanaya Namassarvabhutadamanaya Namo, Manonmanaya Namaha

A ghoreEbhyo tha GhoreEbhyo Ghora ghoratarebhyaha
SarveEbhyas Sarva SharveEbhyo Namaste’Astu Rudra Rupebhyaha

Tat Purushaya Vidmahe, Mahadevaya Dhimahi, Tanno Rudrah Prachodayaat
Ishanas Sarvavidyanam, Ishvara sarvabutanam Brahmadhipatir
Brahmanodhipatir Brahma Shivome Asta Sada Shivom

Namo Hiranyabahave Hiranyavarnaya HIranyarupaya Hiranyapataye’Ambikapataya
Umapataye Pashupataye Namo Namaha

1 comentario:

Kris Sai Ram dijo...

Hola Swami!


Qué lindo que pusiste los cantos védicos, fíjate que me puse a recordar aquella ida a India y nuestros cantos para Sai y que me pongo a buscar las letras para recitarlos y que me encuentro con tu flog!

Un beso y mucha suerte en todo, Sai Siempre contigo, siempre siempre!

Om Sai Ram